Original

तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह ।रम्याद्भागीरथीकच्छाद्यथाकामं प्रतस्थिरे ॥ ५ ॥

Segmented

ते ऽन्योन्यम् अभिसंपूज्य गन्धर्वः पाण्डवाः च ह रम्याद् भागीरथी-कच्छात् यथाकामम् प्रतस्थिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंपूज्य अभिसम्पूजय् pos=vi
गन्धर्वः गन्धर्व pos=n,g=m,c=1,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
pos=i
रम्याद् रम्य pos=a,g=n,c=5,n=s
भागीरथी भागीरथी pos=n,comp=y
कच्छात् कच्छ pos=n,g=n,c=5,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
प्रतस्थिरे प्रस्था pos=v,p=3,n=p,l=lit