Original

त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम ।कर्मकाले ग्रहीष्यामि स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ ४ ॥

Segmented

त्वे एव तावत् तिष्ठन्तु हया गन्धर्व-सत्तम कर्म-काले ग्रहीष्यामि स्वस्ति ते अस्तु इति च अब्रवीत्

Analysis

Word Lemma Parse
त्वे त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
तावत् तावत् pos=i
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
हया हय pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
कर्म कर्मन् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan