Original

वैशंपायन उवाच ।ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि ।गन्धर्वाय तदा प्रीतो वचनं चेदमब्रवीत् ॥ ३ ॥

Segmented

वैशंपायन उवाच ततो ऽर्जुनो ऽस्त्रम् आग्नेयम् प्रददौ तद् यथाविधि गन्धर्वाय तदा प्रीतो वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
यथाविधि यथाविधि pos=i
गन्धर्वाय गन्धर्व pos=n,g=m,c=4,n=s
तदा तदा pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan