Original

गन्धर्व उवाच ।यवीयान्देवलस्यैष वने भ्राता तपस्यति ।धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छथ ॥ २ ॥

Segmented

गन्धर्व उवाच यवीयान् देवलस्य एष वने भ्राता तपस्यति धौम्य उत्कोचके तीर्थे तम् वृणुध्वम् यदि इच्छथ

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
देवलस्य देवल pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तपस्यति तपस्य् pos=v,p=3,n=s,l=lat
धौम्य धौम्य pos=n,g=m,c=1,n=s
उत्कोचके उत्कोचक pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
वृणुध्वम् वृ pos=v,p=2,n=p,l=lot
यदि यदि pos=i
इच्छथ इष् pos=v,p=2,n=p,l=lat