Original

कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः ।मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम् ॥ १२ ॥

Segmented

कृत-स्वस्त्ययनाः तेन ततस् ते मनुज-अधिपाः मेनिरे सहिता गन्तुम् पाञ्चाल्याः तम् स्वयंवरम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनाः स्वस्त्ययन pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मनुज मनुज pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
गन्तुम् गम् pos=vi
पाञ्चाल्याः पाञ्चाली pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s