Original

वीरांस्तु स हि तान्मेने प्राप्तराज्यान्स्वधर्मतः ।बुद्धिवीर्यबलोत्साहैर्युक्तान्देवानिवापरान् ॥ ११ ॥

Segmented

वीरान् तु स हि तान् मेने प्राप्त-राज्यान् स्वधर्मतः बुद्धि-वीर्य-बल-उत्साहैः युक्तान् देवान् इव अपरान्

Analysis

Word Lemma Parse
वीरान् वीर pos=n,g=m,c=2,n=p
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
मेने मन् pos=v,p=3,n=s,l=lit
प्राप्त प्राप् pos=va,comp=y,f=part
राज्यान् राज्य pos=n,g=m,c=2,n=p
स्वधर्मतः स्वधर्म pos=n,g=m,c=5,n=s
बुद्धि बुद्धि pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
बल बल pos=n,comp=y
उत्साहैः उत्साह pos=n,g=m,c=3,n=p
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
देवान् देव pos=n,g=m,c=2,n=p
इव इव pos=i
अपरान् अपर pos=n,g=m,c=2,n=p