Original

स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः ।तेन धर्मविदा पार्था याज्याः सर्वविदा कृताः ॥ १० ॥

Segmented

स हि वेद-अर्थ-तत्त्व-ज्ञः तेषाम् गुरुः उदार-धीः तेन धर्म-विदा पार्था याज्याः सर्व-विदा कृताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
वेद वेद pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
पार्था पार्थ pos=n,g=m,c=1,n=p
याज्याः याजय् pos=va,g=m,c=1,n=p,f=krtya
सर्व सर्व pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
कृताः कृ pos=va,g=m,c=1,n=p,f=part