Original

अर्जुन उवाच ।अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित् ।पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव ॥ १ ॥

Segmented

अर्जुन उवाच अस्माकम् अनुरूपो वै यः स्याद् गन्धर्व वेद-विद् पुरोहितः तम् आचक्ष्व सर्वम् हि विदितम् तव

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्माकम् मद् pos=n,g=,c=6,n=p
अनुरूपो अनुरूप pos=a,g=m,c=1,n=s
वै वै pos=i
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
गन्धर्व गन्धर्व pos=n,g=m,c=8,n=s
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s