Original

तौ समीक्ष्य तु वित्रस्तावकृतार्थौ प्रधावितौ ।तयोश्च द्रवतोर्विप्रं जगृहे नृपतिर्बलात् ॥ ९ ॥

Segmented

तौ समीक्ष्य तु वित्रस्तौ अकृतार्थौ प्रधावितौ तयोः च द्रवतोः विप्रम् जगृहे नृपतिः बलात्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
समीक्ष्य समीक्ष् pos=vi
तु तु pos=i
वित्रस्तौ वित्रस् pos=va,g=m,c=2,n=d,f=part
अकृतार्थौ अकृतार्थ pos=a,g=m,c=2,n=d
प्रधावितौ प्रधाव् pos=va,g=m,c=2,n=d,f=part
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
द्रवतोः द्रु pos=va,g=m,c=7,n=d,f=part
विप्रम् विप्र pos=n,g=m,c=2,n=s
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s