Original

स कदाचित्क्षुधाविष्टो मृगयन्भक्षमात्मनः ।ददर्श सुपरिक्लिष्टः कस्मिंश्चिद्वननिर्झरे ।ब्राह्मणीं ब्राह्मणं चैव मैथुनायोपसंगतौ ॥ ८ ॥

Segmented

स कदाचित् क्षुधा-आविष्टः मृगयन् भक्षम् आत्मनः ददर्श सु परिक्लिष्टः कस्मिंश्चिद् वन-निर्झरे ब्राह्मणीम् ब्राह्मणम् च एव मैथुनाय उपसंगतौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
क्षुधा क्षुधा pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
मृगयन् मृगय् pos=va,g=m,c=1,n=s,f=part
भक्षम् भक्ष pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सु सु pos=i
परिक्लिष्टः परिक्लिश् pos=va,g=m,c=1,n=s,f=part
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
निर्झरे निर्झर pos=n,g=m,c=7,n=s
ब्राह्मणीम् ब्राह्मणी pos=n,g=f,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मैथुनाय मैथुन pos=n,g=n,c=4,n=s
उपसंगतौ उपसंगम् pos=va,g=m,c=2,n=d,f=part