Original

नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम् ।अरण्यं घोरसंनादं शापग्रस्तः परिभ्रमन् ॥ ७ ॥

Segmented

नाना गुल्म-लता-आच्छन्नम् नाना द्रुम-समावृतम् अरण्यम् घोर-संनादम् शाप-ग्रसितः परिभ्रमन्

Analysis

Word Lemma Parse
नाना नाना pos=i
गुल्म गुल्म pos=n,comp=y
लता लता pos=n,comp=y
आच्छन्नम् आच्छद् pos=va,g=n,c=2,n=s,f=part
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
समावृतम् समावृ pos=va,g=n,c=2,n=s,f=part
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
घोर घोर pos=a,comp=y
संनादम् संनाद pos=n,g=n,c=2,n=s
शाप शाप pos=n,comp=y
ग्रसितः ग्रस् pos=va,g=m,c=1,n=s,f=part
परिभ्रमन् परिभ्रम् pos=va,g=m,c=1,n=s,f=part