Original

स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः ।निर्जगाम पुराद्राजा सहदारः परंतपः ॥ ५ ॥

Segmented

स तु शाप-वशम् प्राप्तः क्रोध-पर्याकुल-ईक्षणः निर्जगाम पुराद् राजा सहदारः परंतपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शाप शाप pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
पुराद् पुर pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सहदारः सहदार pos=a,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s