Original

कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः ।शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥ ४ ॥

Segmented

कथितम् ते मया पूर्वम् यथा शप्तः स पार्थिवः शक्तिना भरत-श्रेष्ठ वासिष्ठेन महात्मना

Analysis

Word Lemma Parse
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
मया मद् pos=n,g=,c=3,n=s
पूर्वम् पूर्वम् pos=i
यथा यथा pos=i
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
शक्तिना शक्ति pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वासिष्ठेन वासिष्ठ pos=a,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s