Original

गन्धर्व उवाच ।धनंजय निबोधेदं यन्मां त्वं परिपृच्छसि ।वसिष्ठं प्रति दुर्धर्षं तथामित्रसहं नृपम् ॥ ३ ॥

Segmented

गन्धर्व उवाच धनंजय निबोध इदम् यन् माम् त्वम् परिपृच्छसि वसिष्ठम् प्रति दुर्धर्षम् तथा अमित्र-सहम् नृपम्

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनंजय धनंजय pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
तथा तथा pos=i
अमित्र अमित्र pos=n,comp=y
सहम् सह pos=a,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s