Original

एतस्मात्कारणाद्राजा वसिष्ठं संन्ययोजयत् ।स्वदारे भरतश्रेष्ठ शापदोषसमन्वितः ॥ २४ ॥

Segmented

एतस्मात् कारणाद् राजा वसिष्ठम् संन्ययोजयत् स्व-दारे भरत-श्रेष्ठ शाप-दोष-समन्वितः

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
संन्ययोजयत् संनियोजय् pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
दारे दार pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शाप शाप pos=n,comp=y
दोष दोष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s