Original

न हि सस्मार नृपतिस्तं शापं शापमोहितः ।देव्याः सोऽथ वचः श्रुत्वा स तस्या नृपसत्तमः ।तं च शापमनुस्मृत्य पर्यतप्यद्भृशं तदा ॥ २३ ॥

Segmented

न हि सस्मार नृपतिः तम् शापम् शाप-मोहितः देव्याः सो ऽथ वचः श्रुत्वा स तस्या नृप-सत्तमः तम् च शापम् अनुस्मृत्य पर्यतप्यद् भृशम् तदा

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
सस्मार स्मृ pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
शापम् शाप pos=n,g=m,c=2,n=s
शाप शाप pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
देव्याः देवी pos=n,g=f,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
शापम् शाप pos=n,g=m,c=2,n=s
अनुस्मृत्य अनुस्मृ pos=vi
पर्यतप्यद् परितप् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
तदा तदा pos=i