Original

मुक्तशापश्च राजर्षिः कालेन महता ततः ।ऋतुकालेऽभिपतितो मदयन्त्या निवारितः ॥ २२ ॥

Segmented

मुक्त-शापः च राजर्षिः कालेन महता ततः ऋतु-काले ऽभिपतितो मदयन्त्या निवारितः

Analysis

Word Lemma Parse
मुक्त मुच् pos=va,comp=y,f=part
शापः शाप pos=n,g=m,c=1,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
ततः ततस् pos=i
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽभिपतितो अभिपत् pos=va,g=m,c=1,n=s,f=part
मदयन्त्या मदयन्ती pos=n,g=f,c=3,n=s
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part