Original

वसिष्ठश्च महाभागः सर्वमेतदपश्यत ।ज्ञानयोगेन महता तपसा च परंतप ॥ २१ ॥

Segmented

वसिष्ठः च महाभागः सर्वम् एतद् अपश्यत ज्ञान-योगेन महता तपसा च परंतप

Analysis

Word Lemma Parse
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
महाभागः महाभाग pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan
ज्ञान ज्ञान pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s