Original

एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा ।तस्यैव संनिधौ दीप्तं प्रविवेश हुताशनम् ॥ २० ॥

Segmented

एवम् शप्त्वा तु राजानम् सा तम् आङ्गिरसी शुभा तस्य एव संनिधौ दीप्तम् प्रविवेश हुताशनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शप्त्वा शप् pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आङ्गिरसी आङ्गिरस pos=a,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
संनिधौ संनिधि pos=n,g=m,c=7,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
हुताशनम् हुताशन pos=n,g=m,c=2,n=s