Original

जानता च परं धर्मं लोक्यं तेन महात्मना ।अगम्यागमनं कस्माद्वसिष्ठेन महात्मना ।कृतं तेन पुरा सर्वं वक्तुमर्हसि पृच्छतः ॥ २ ॥

Segmented

जानता च परम् धर्मम् लोक्यम् तेन महात्मना अगम्या-आगमनम् कस्माद् वसिष्ठेन महात्मना कृतम् तेन पुरा सर्वम् वक्तुम् अर्हसि पृच्छतः

Analysis

Word Lemma Parse
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
pos=i
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
लोक्यम् लोक्य pos=a,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अगम्या अगम्या pos=n,comp=y
आगमनम् आगमन pos=n,g=n,c=1,n=s
कस्माद् pos=n,g=n,c=5,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part