Original

यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः ।तेन संगम्य ते भार्या तनयं जनयिष्यति ।स ते वंशकरः पुत्रो भविष्यति नृपाधम ॥ १९ ॥

Segmented

यस्य च ऋषेः वसिष्ठस्य त्वया पुत्रा विनाशिताः तेन संगम्य ते भार्या तनयम् जनयिष्यति स ते वंश-करः पुत्रो भविष्यति नृप-अधम

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
विनाशिताः विनाशय् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
संगम्य संगम् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
तनयम् तनय pos=n,g=m,c=2,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वंश वंश pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
नृप नृप pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s