Original

तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः ।पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम् ॥ १८ ॥

Segmented

तस्मात् त्वम् अपि दुर्बुद्धे मद्-शाप-परिविक्षतः पत्नीम् ऋतौ अनुप्राप्य सद्यस् त्यक्ष्यसि जीवितम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
शाप शाप pos=n,comp=y
परिविक्षतः परिविक्षन् pos=va,g=m,c=1,n=s,f=part
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
ऋतौ ऋतु pos=n,g=m,c=7,n=s
अनुप्राप्य अनुप्राप् pos=vi
सद्यस् सद्यस् pos=i
त्यक्ष्यसि त्यज् pos=v,p=2,n=s,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s