Original

यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत् ।प्रेक्षन्त्या भक्षितो मेऽद्य प्रभुर्भर्ता महायशाः ॥ १७ ॥

Segmented

यस्मान् मे अकृतार्थायाः त्वया क्षुद्र नृशंस-वत् प्रेक्षन्त्या भक्षितो मे ऽद्य प्रभुः भर्ता महा-यशाः

Analysis

Word Lemma Parse
यस्मान् यद् pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
अकृतार्थायाः अकृतार्थ pos=a,g=f,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
क्षुद्र क्षुद्र pos=a,g=m,c=8,n=s
नृशंस नृशंस pos=a,comp=y
वत् वत् pos=i
प्रेक्षन्त्या प्रेक्ष् pos=va,g=f,c=6,n=s,f=part
भक्षितो भक्षय् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s