Original

ततः सा शोकसंतप्ता भर्तृव्यसनदुःखिता ।कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा ॥ १६ ॥

Segmented

ततः सा शोक-संतप्ता भर्तृ-व्यसन-दुःखिता कल्माषपादम् राजर्षिम् अशपद् ब्राह्मणी रुषा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
भर्तृ भर्तृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s
कल्माषपादम् कल्माषपाद pos=n,g=m,c=2,n=s
राजर्षिम् राजर्षि pos=n,g=m,c=2,n=s
अशपद् शप् pos=v,p=3,n=s,l=lan
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
रुषा रुष् pos=n,g=f,c=3,n=s