Original

तस्याः क्रोधाभिभूताया यदश्रु न्यपतद्भुवि ।सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत् ॥ १५ ॥

Segmented

तस्याः क्रोध-अभिभूतायाः यद् अश्रु न्यपतद् भुवि सो ऽग्निः समभवद् दीप्तः तम् च देशम् व्यदीपयत्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
क्रोध क्रोध pos=n,comp=y
अभिभूतायाः अभिभू pos=va,g=f,c=6,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अश्रु अश्रु pos=n,g=n,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
दीप्तः दीप् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
देशम् देश pos=n,g=m,c=2,n=s
व्यदीपयत् विदीपय् pos=v,p=3,n=s,l=lan