Original

एवं विक्रोशमानायास्तस्याः स सुनृशंसकृत् ।भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम् ॥ १४ ॥

Segmented

एवम् विक्रुः तस्याः स सु नृशंस-कृत् भर्तारम् भक्षयामास व्याघ्रो मृगम् इव ईप्सितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विक्रुः विक्रुश् pos=va,g=f,c=6,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
नृशंस नृशंस pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
व्याघ्रो व्याघ्र pos=n,g=m,c=1,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
इव इव pos=i
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part