Original

शापं प्राप्तोऽसि दुर्धर्ष न पापं कर्तुमर्हसि ।ऋतुकाले तु संप्राप्ते भर्त्रास्म्यद्य समागता ॥ १२ ॥

Segmented

शापम् प्राप्तो ऽसि दुर्धर्ष न पापम् कर्तुम् अर्हसि ऋतु-काले तु सम्प्राप्ते भर्त्रा अस्मि अद्य समागता

Analysis

Word Lemma Parse
शापम् शाप pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
pos=i
पापम् पाप pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
ऋतु ऋतु pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
समागता समागम् pos=va,g=f,c=1,n=s,f=part