Original

आदित्यवंशप्रभवस्त्वं हि लोकपरिश्रुतः ।अप्रमत्तः स्थितो धर्मे गुरुशुश्रूषणे रतः ॥ ११ ॥

Segmented

आदित्य-वंश-प्रभवः त्वम् हि लोक-परिश्रुतः अप्रमत्तः स्थितो धर्मे गुरु-शुश्रूषणे रतः

Analysis

Word Lemma Parse
आदित्य आदित्य pos=n,comp=y
वंश वंश pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
लोक लोक pos=n,comp=y
परिश्रुतः परिश्रु pos=va,g=m,c=1,n=s,f=part
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषणे शुश्रूषण pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part