Original

दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत ।शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि सुव्रत ॥ १० ॥

Segmented

दृष्ट्वा गृहीतम् भर्तारम् अथ ब्राह्मणी अभाषत शृणु राजन् वचो मह्यम् यत् त्वाम् वक्ष्यामि सुव्रत

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अथ अथ pos=i
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
सुव्रत सुव्रत pos=a,g=m,c=8,n=s