Original

तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुम् ।उपाजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥ ९ ॥

Segmented

तथा पुलस्त्यः पुलहः क्रतुः च एव महा-क्रतुम् उपाजग्मुः अमित्र-घ्न रक्षसाम् जीवित-ईप्सया

Analysis

Word Lemma Parse
तथा तथा pos=i
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
उपाजग्मुः उपागम् pos=v,p=3,n=p,l=lit
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
जीवित जीवित pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s