Original

ततः परमदुष्प्रापमन्यैरृषिरुदारधीः ।समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥ ८ ॥

Segmented

ततः परम-दुष्प्रापम् अन्यैः ऋषिः उदार-धीः समापिपयिषुः सत्रम् तम् अत्रिः समुपागमत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
दुष्प्रापम् दुष्प्राप pos=a,g=m,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उदार उदार pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
समापिपयिषुः समापिपयिषु pos=a,g=m,c=1,n=s
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अत्रिः अत्रि pos=n,g=m,c=1,n=s
समुपागमत् समुपागम् pos=v,p=3,n=s,l=lun