Original

तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे ।तेजसा दिवि दीप्यन्तं द्वितीयमिव भास्करम् ॥ ७ ॥

Segmented

तम् वसिष्ठ-आदयः सर्वे मुनयः तत्र मेनिरे तेजसा दिवि दीप्यन्तम् द्वितीयम् इव भास्करम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
तेजसा तेजस् pos=n,g=n,c=3,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
दीप्यन्तम् दीप् pos=va,g=m,c=2,n=s,f=part
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s