Original

त्रयाणां पावकानां स सत्रे तस्मिन्महामुनिः ।आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥ ५ ॥

Segmented

त्रयाणाम् पावकानाम् स सत्रे तस्मिन् महा-मुनिः आसीत् पुरस्ताद् दीप्तानाम् चतुर्थ इव पावकः

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
पावकानाम् पावक pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
सत्रे सत्त्र pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरस्ताद् पुरस्तात् pos=i
दीप्तानाम् दीप् pos=va,g=m,c=6,n=p,f=part
चतुर्थ चतुर्थ pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s