Original

न हि तं वारयामास वसिष्ठो रक्षसां वधात् ।द्वितीयामस्य मा भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥ ४ ॥

Segmented

न हि तम् वारयामास वसिष्ठो रक्षसाम् वधात् द्वितीयाम् अस्य मा भाङ्क्षम् प्रतिज्ञाम् इति निश्चयात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वधात् वध pos=n,g=m,c=5,n=s
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मा मा pos=i
भाङ्क्षम् भञ्ज् pos=v,p=1,n=s,l=lun_unaug
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
इति इति pos=i
निश्चयात् निश्चय pos=n,g=m,c=5,n=s