Original

ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः ।ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥ ३ ॥

Segmented

ततो वृद्धान् च बालान् च राक्षसान् स महा-मुनिः ददाह वितते यज्ञे शक्तेः वधम् अनुस्मरन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
pos=i
बालान् बाल pos=a,g=m,c=2,n=p
pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
ददाह दह् pos=v,p=3,n=s,l=lit
वितते वितन् pos=va,g=m,c=7,n=s,f=part
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
शक्तेः शक्ति pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part