Original

ईजे च स महातेजाः सर्ववेदविदां वरः ।ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥ २ ॥

Segmented

ईजे च स महा-तेजाः सर्व-वेद-विदाम् वरः ऋषी राक्षस-सत्त्रेण शाक्तेयो ऽथ पराशरः

Analysis

Word Lemma Parse
ईजे यज् pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
ऋषी ऋषि pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
सत्त्रेण सत्त्र pos=n,g=n,c=3,n=s
शाक्तेयो शाक्तेय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
पराशरः पराशर pos=n,g=m,c=1,n=s