Original

स तत्राद्यापि रक्षांसि वृक्षानश्मान एव च ।भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥ १७ ॥

Segmented

स तत्र अद्य अपि रक्षांसि वृक्षान् अश्मान एव च भक्षयन् दृश्यते वह्निः सदा पर्वणि पर्वणि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अद्य अद्य pos=i
अपि अपि pos=i
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अश्मान अश्मन् pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वह्निः वह्नि pos=n,g=m,c=1,n=s
सदा सदा pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s