Original

सर्वराक्षससत्राय संभृतं पावकं मुनिः ।उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥ १६ ॥

Segmented

सर्व-राक्षस-सत्राय संभृतम् पावकम् मुनिः उत्तरे हिमवत्-पार्श्वे उत्ससर्ज महा-वने

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
सत्राय सत्त्र pos=n,g=n,c=4,n=s
संभृतम् सम्भृ pos=va,g=m,c=2,n=s,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
उत्तरे उत्तर pos=a,g=m,c=1,n=p
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s