Original

एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता ।तदा समापयामास सत्रं शाक्तिः पराशरः ॥ १५ ॥

Segmented

एवम् उक्तः पुलस्त्येन वसिष्ठेन च धीमता तदा समापयामास सत्रम् शाक्तिः पराशरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पुलस्त्येन पुलस्त्य pos=n,g=m,c=3,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
तदा तदा pos=i
समापयामास समापय् pos=v,p=3,n=s,l=lit
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
शाक्तिः शाक्ति pos=n,g=m,c=1,n=s
पराशरः पराशर pos=n,g=m,c=1,n=s