Original

रक्षसां च समुच्छेद एष तात तपस्विनाम् ।निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ।स सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥ १४ ॥

Segmented

रक्षसाम् च समुच्छेद एष तात तपस्विनाम् निमित्त-भूतः त्वम् च अत्र क्रतौ वासिष्ठ-नन्दन स सत्रम् मुञ्च भद्रम् ते समाप्तम् इदम् अस्तु ते

Analysis

Word Lemma Parse
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
pos=i
समुच्छेद समुच्छेद pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
निमित्त निमित्त pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अत्र अत्र pos=i
क्रतौ क्रतु pos=n,g=m,c=7,n=s
वासिष्ठ वासिष्ठ pos=a,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समाप्तम् समाप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s