Original

ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः ।ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ।सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ॥ १३ ॥

Segmented

ये च शक्ति-अवरे पुत्रा वसिष्ठस्य महा-मुनेः ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः सर्वम् एतद् वसिष्ठस्य विदितम् वै महा-मुने

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
शक्ति शक्ति pos=n,comp=y
अवरे अवर pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
मुनेः मुनि pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
मोदन्ते मुद् pos=v,p=3,n=p,l=lat
सहिताः सहित pos=a,g=m,c=1,n=p
सुरैः सुर pos=n,g=m,c=3,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s