Original

प्रजोच्छेदमिमं मह्यं सर्वं सोमपसत्तम ।अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ।राजा कल्माषपादश्च दिवमारोढुमिच्छति ॥ १२ ॥

Segmented

प्रजा-उच्छेदम् इमम् मह्यम् सर्वम् सोमप-सत्तम अधर्मिष्ठम् वरिष्ठः सन् कुरुषे त्वम् पराशर राजा कल्माषपादः च दिवम् आरोढुम् इच्छति

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,comp=y
उच्छेदम् उच्छेद pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
सोमप सोमप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
अधर्मिष्ठम् अधर्मिष्ठ pos=a,g=n,c=2,n=s
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
कुरुषे कृ pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
पराशर पराशर pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कल्माषपादः कल्माषपाद pos=n,g=m,c=1,n=s
pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
आरोढुम् आरुह् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat