Original

कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक ।अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥ ११ ॥

Segmented

कच्चित् तात अपविघ्नम् ते कच्चिन् नन्दसि पुत्रक अजानताम् अदोषाणाम् सर्वेषाम् रक्षसाम् वधात्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
अपविघ्नम् अपविघ्न pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
नन्दसि नन्द् pos=v,p=2,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
अजानताम् अजानत् pos=a,g=n,c=6,n=p
अदोषाणाम् अदोष pos=a,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वधात् वध pos=n,g=m,c=5,n=s