Original

पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ ।उवाचेदं वचः पार्थ पराशरमरिंदमम् ॥ १० ॥

Segmented

पुलस्त्यः तु वधात् तेषाम् रक्षसाम् भरत-ऋषभ उवाच इदम् वचः पार्थ पराशरम् अरिंदमम्

Analysis

Word Lemma Parse
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
तु तु pos=i
वधात् वध pos=n,g=m,c=5,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पराशरम् पराशर pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s