Original

गन्धर्व उवाच ।एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना ।न्ययच्छदात्मनः कोपं सर्वलोकपराभवात् ॥ १ ॥

Segmented

गन्धर्व उवाच एवम् उक्तः स विप्रर्षिः वसिष्ठेन महात्मना न्ययच्छद् आत्मनः कोपम् सर्व-लोक-पराभवात्

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विप्रर्षिः विप्रर्षि pos=n,g=m,c=1,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
न्ययच्छद् नियम् pos=v,p=3,n=s,l=lan
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पराभवात् पराभव pos=n,g=m,c=5,n=s