Original

प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते ।तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥ ९ ॥

Segmented

प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते तदा सर्वेषु लोकेषु पाप-कृत् न उपपद्यते

Analysis

Word Lemma Parse
प्रतिषेद्धा प्रतिषेद्धृ pos=a,g=m,c=1,n=s
हि हि pos=i
पापस्य पाप pos=n,g=n,c=6,n=s
यदा यदा pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat