Original

तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत ।यदा तदा दधारेयमूरुणैकेन मां शुभा ॥ ८ ॥

Segmented

तान् भृगूणाम् तदा दारान् कश्चिन् न अभ्यवपद्यत यदा तदा दधार इयम् ऊरुना एकेन माम् शुभा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
तदा तदा pos=i
दारान् दार pos=n,g=m,c=2,n=p
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अभ्यवपद्यत अभ्यवपद् pos=v,p=3,n=s,l=lan
यदा यदा pos=i
तदा तदा pos=i
दधार धृ pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
ऊरुना ऊरु pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
शुभा शुभ pos=a,g=f,c=1,n=s