Original

अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा ।आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥ ५ ॥

Segmented

अश्रौषम् अहम् ऊरू-स्थः गर्भशय्या-गतः तदा आरावम् मातृ-वर्गस्य भृगूणाम् क्षत्रियैः वधे

Analysis

Word Lemma Parse
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
ऊरू ऊरु pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
गर्भशय्या गर्भशय्या pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
आरावम् आराव pos=n,g=m,c=2,n=s
मातृ मातृ pos=n,comp=y
वर्गस्य वर्ग pos=n,g=m,c=6,n=s
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
वधे वध pos=n,g=m,c=7,n=s