Original

यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति ।नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ॥ ३ ॥

Segmented

यो हि कारणतः क्रोधम् संजातम् क्षन्तुम् अर्हति न अलम् स मनुजः सम्यक् त्रिवर्गम् परिरक्षितुम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
कारणतः कारण pos=n,g=n,c=5,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
संजातम् संजन् pos=va,g=m,c=2,n=s,f=part
क्षन्तुम् क्षम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
pos=i
अलम् अलम् pos=i
तद् pos=n,g=m,c=1,n=s
मनुजः मनुज pos=n,g=m,c=1,n=s
सम्यक् सम्यक् pos=i
त्रिवर्गम् त्रिवर्ग pos=n,g=m,c=2,n=s
परिरक्षितुम् परिरक्ष् pos=vi