Original

तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि ।पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ॥ २३ ॥

Segmented

तस्मात् त्वम् अपि भद्रम् ते न लोकान् हन्तुम् अर्हसि पराशर परान् धर्माञ् जानञ् ज्ञानवताम् वर

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
हन्तुम् हन् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पराशर पराशर pos=n,g=m,c=8,n=s
परान् पर pos=n,g=m,c=2,n=p
धर्माञ् धर्म pos=n,g=m,c=2,n=p
जानञ् ज्ञा pos=va,g=m,c=1,n=s,f=part
ज्ञानवताम् ज्ञानवत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s